शुङ्गा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्गा, स्त्री, (शुङ्गोऽस्त्यस्या इति । अच् । टाप् ।) पर्कटीवृक्षः । इति मेदिनी ॥ नव- पल्लवकोशी । इति हेमचन्द्रः ॥ धान्यादिशूकञ्च । शु~या यस्य प्रसिद्धिः ॥ (यथा, सुश्रुते । ४ । २६ । “अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः । पीत्वा सशर्करा क्षौद्रं कुलिङ्ग इव हृष्यति ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्गा [śuṅgā], 1 The sheath of a young bud.

The awn of barley or corn.

The waved-leaf fig. -Comp. -कर्मन् a ceremony connected with पुंसवन at which the शुङ्गा of the वट tree is used.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुङ्गा f. See. below

शुङ्गा f. the sheath or calyx of a young bud ( esp. of a fig-tree) Gr2S. Sus3r.

शुङ्गा f. the awn of barley etc. , a bristle L.

शुङ्गा f. the waved-leaf fig-tree W.

शुङ्गा f. N. of the mother of गरुडSuparn2.

"https://sa.wiktionary.org/w/index.php?title=शुङ्गा&oldid=337439" इत्यस्माद् प्रतिप्राप्तम्