सामग्री पर जाएँ

शुच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचः, शोके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) तालव्यादिः । शोचति । शोकः पुत्त्रादेरदर्शनाद्दुःखानुभवः । किं शोचते- हाभ्युदये वतास्मानिति भट्टिः । प्रियतमा मां शोचते शोचते । इति महानाटकम् । गण- कृतानित्यत्वादात्मनेपदम् । इति दुर्गादासः ॥

शुच, इर्, य ञ ई शौचे । विशरणे । क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-उभ० क्लेदे शौचे च अक०-अन्यत्र सक०-सेट् । निष्ठायां अनिट् ।) शौचं शुद्धिः । विशरणं विभेदः । क्लेदः आर्द्र- भावः । इर् अशुचत् अशोचीत् । य ञ, शुच्यते लोकः स्नानात् । शुच्यति गात्रं बाणः । शुच्यति वस्त्रमम्भसा । ई, शूक्तः । शुचि र पूतीभावे इति प्राञ्चः । रमानाथस्तु एतदनुरोधादेता- नर्थान् व्याख्याति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच¦ शोके क्लेदे च दिवा॰ उभ॰ अ{??}ट्। शुच्यति तेइरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः। अनु + किञ्चिटुद्देशेन पश्चात्तापे सक॰। अनुशोचति।

शुच¦ शोके भ्वा॰ पर॰ सक॰ सेट्। शोचति अशोचीत्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच mf( आ)n. = शुचि, pure RV. x , 26 , 6

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of नरिष्यन्त. M. १२. २०. [page३-445+ २५]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuca and Śucā occur in an obscure verse of the Rigveda (x. 26, 6), where a man and a woman may be meant.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शुच&oldid=474830" इत्यस्माद् प्रतिप्राप्तम्