शुचिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचिता, स्त्री, (शुचेर्भावः । शुचि + तल् ।) शुचित्वम् । यथा, -- “शैत्थं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयाम ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन यास्यसि पयः कस्त्वां निषेद्धुं क्षमः ॥” इति लक्ष्मणसेनः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचिता¦ f. (-ता) Purity, cleanness. E. शुचि, तल् aff.; also with त्व, शुचित्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचिता/ शुचि--ता f. ( Mn. Ka1v. Ra1jat. )clearness , purity( lit. and fig. ) , uprightness , honesty , virtue.

"https://sa.wiktionary.org/w/index.php?title=शुचिता&oldid=337551" इत्यस्माद् प्रतिप्राप्तम्