शुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्, [च्] स्त्री, (शुच् शोके + क्विप् ।) शोकः । इत्यमरः ॥ (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथः इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच् स्त्री।

शोकः

समानार्थक:मन्यु,शोक,शुच्

1।7।25।1।6

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच्¦ स्त्री शुच--क्विप्। शोके अमरः। वा टाप्। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच्¦ r. 1st cl. (शोचति) To regret, to grieve for. (ई, इर) ईशूचिर r. 4th cl. (शुच्यति-ते)
1. To be wet.
2. To be clean or pure.
3. To stink, to be fetid.
4. To wound.
5. To regret.

शुच्¦ f. (-शुक्)
1. Sorrow, grief, distress, regret.
2. Calamity, affliction. E. शुच् to regret, aff. क्विप्; also with टाप् added, शुचा f. (-चा) | [Page724-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच् [śuc], I. 1 P. (शोचति)

To be sorry, grieve for, bewail, mourn; अरोदीद्रावणो$शोचीन्मोहं चाशिश्रियत् परम् Bk. 15.71;21.6; मा शुचः संपदं दैवीमभिजातो$सि पाण्डव Bg.16. 5.

To regret, repent. -II. 4 U. (शुच्यति-ते)

To be sorry or afflicted.

To be wet.

To shine.

To be pure or clean.

To decay; become fetid.

To brighten, illuminate.

To burn, consume.

शुच् [śuc] शुचा [śucā], शुचा f. [शुच्-क्विप् टाप् वा]

Grief, sorrow, affliction, distress; विकलकरणः पाण्डुछायः शुचा परिदुर्बलः U. 3.22; कामं जीवति मे नाथ इति सा विजहौ शुचम् R.12.75;8. 72; Me.9; Ś.4.18.

(pl.) Tears; भूतले$नुपतन्त्यस्मिन् विना ते प्राणिनां शुचः Bhāg.1.17.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच् cl.1 P. ( Dha1tup. vii , 1 ) शोचति(Ved. and ep. also ते; once in S3Br. -शुच्यति[See. सं-शुच्] ; and in MBh. iii , 2372 शोचिमि; pf. शुशोचImpv. शुशुग्धिPot. शुशुचीत, p. शुशुक्वस्and शुशुचानaor. अशुचत्[ p. शुचत्and शुचमान] RV. ; अशोचीत्[2. sg. शोचीः] Br. ; अशोचिष्टGr. ; Prec. शुच्यासम्ib. ; fut. शोक्ताor शोचिताib. ; शुचिष्यति, तेMBh. etc. ; inf. शुचध्यैRV. ; शोक्तुम्or शोचितुम्MBh. etc. ; ind.p. शोचित्वाMBh. ; शुचित्वाPa1n2. 1-2 , 26 )to shine , flame , gleam , glow , burn RV. Br. A1s3vS3r. ; to suffer violent heat or pain , be sorrowful or afflicted , grieve , mourn at or for( loc. or acc. with प्रति) TS. etc. ; to bewail , lament , regret( acc. ) MBh. Ka1v. etc. ; to be absorbed in deep meditation MW. ; ( cl.4. P. A1. शुच्यति, ते)to be bright or pure Dha1tup. xxvi , 56 (See. Caus. and शुचि); to be wet ib. ; to decay , be putrid , stink ib. : Pass. (only aor. अशोचि)to be kindled , burn , flame RV. vii , 67 , 2 : Caus. शोचयति, ते( p. शुचयत्[See. ] RV. ; aor. अशूशुचत्, शूशुचत्AV. Br. ) , to set on fire , burn RV. TBr. ; to cause to suffer pain , afflict , distress AV. S3Br. MBh. ; to feel pain or sorrow , grieve , mourn MBh. ; to lament , regret Ragh. Ra1jat. ; to purify VarYogay. Katha1s. : Pass. of Caus. शोच्यतेKa1v. : Desid. शुशुचिषतिor शुशोचिषतिPa1n2. 1-2 , 26 : Intens. शोशुच्यते, शोशोक्ति, to shine or flame brightly Gr. (only शोशुचन्RV. vi , 66 , 3 ; See. शोशुचत्, शोशुचान, शोशुच्यमान).

शुच् mfn. shining. illumining(See. त्रि-and विश्व-शुच्)

शुच् f. flame , glow , heat RV. AV. Br.

शुच् f. brightness , lustre RV.

शुच् f. (also pl. )pain , sorrow , grief or regret for( comp. ) AV. etc.

शुच् f. pl. tears BhP.

शुच् cl.4 P. A1. ( Dha1tup. xxvi , 56 )See. under1. शुच्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच् स्त्री.
ताप (शुचा एव अस्य प्राणम् अपिदधाति), बौ.श्रौ.सू. 11.16.6।

"https://sa.wiktionary.org/w/index.php?title=शुच्&oldid=480527" इत्यस्माद् प्रतिप्राप्तम्