शुण्ठ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ् [śuṇṭh], 1 P., 1 U. (शुण्ठति, शुण्ठयति-ते)

To purify.

To become dry; see शुठ् I also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ् cl.1 P. शुण्ठति, to limp , be lame Dha1tup. ix , 56 (See. शुठ्); to dry , become dry( शोषणे) ib. 60 ; cl.10 P. शुण्ठयति, to dry , become dry( शोषणे) ib. xxxii , 103.

"https://sa.wiktionary.org/w/index.php?title=शुण्ठ्&oldid=337944" इत्यस्माद् प्रतिप्राप्तम्