सामग्री पर जाएँ

शुतुद्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुतुद्रिः, स्त्री, शतद्रुनदी । इत्यमरटीकायां भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुतुद्रि स्त्री।

शतद्रुः

समानार्थक:शतद्रु,शुतुद्रि

1।10।33।2।2

करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम्.।

पदार्थ-विभागः : नाम

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुतुद्रि¦ f. (-द्रिः) The river S4atadru or Sutlej: see शतद्रु |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुतुद्रिः [śutudriḥ] द्रूः [drūḥ], द्रूः f. The river Sutlej; cf. शतद्रु.

"https://sa.wiktionary.org/w/index.php?title=शुतुद्रि&oldid=338063" इत्यस्माद् प्रतिप्राप्तम्