शुद्धोदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धोदन¦ m. (-नः) King of KAPILA and father of SA4KYA. E. शुद्ध, ओदन rice, food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धोदन/ शुद्ध्ऽओदन m. " having -ppure rice or food " , N. of a king of कपिल-वस्तु(of the tribe of the शाक्यs and father of गौतमबुद्धBuddh. MWB. 21 etc. )

"https://sa.wiktionary.org/w/index.php?title=शुद्धोदन&oldid=338758" इत्यस्माद् प्रतिप्राप्तम्