शुनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनकः, पुं, (शुनति इतस्ततो गच्छतीति । शुन गतौ + “क्वुन् शिल्पिसज्ञयोरपूर्व्व स्यापि ।” उणा० २ । ३२ । इति क्वुन् । कुक्कुरः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १३ । १२७ । १६ । “भिन्नभाण्डञ्च खट्वाञ्च कुक्कुटं शुनकं तथा । अप्रशस्तानि सर्व्वाणि यश्च वृक्षो गृहेरुहः ॥” ऋषिविशेषः । यथा, महाभारते । २ । ४ । १० । “असितो देवलः सत्यः शर्पमाली महाशिराः । अर्कावसुः सुमित्रश्चमैत्रेयः शुनको बलिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनक पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।22।1।1

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनक¦ पु॰ शुनैव कन्।

१ मुनिभेदे स्वार्थे क।

२ कुक्कुरे राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनकः [śunakḥ], 1 N. of a sage, descendant of Bhṛigu.

A dog.

A young dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनक m. a young or small dog , any dog MBh. : xiii , 6070 (See. Un2. ii , 32 Sch. )

शुनक m. N. of a ऋषिMBh.

शुनक m. of an आङ्गिरसand disciple of पथ्यBhP.

शुनक m. of a king MBh.

शुनक m. of a son of रुरुib.

शुनक m. of a son of ऋचीकR.

शुनक m. of a son of ऋतBhP.

शुनक m. of a son of गृत्स-मदHariv.

शुनक m. of the slayer of पुरं-जयand father of प्रद्योतBhP.

शुनक m. = शौनकCat.

शुनक m. pl. the family or race of शुनकS3rS. (See. शौनक)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ऋत, and father of वीतहव्य. भा. IX. १३. २६.
(II)--a son of गृतसमद, and father of शौ- naka. भा. IX. १७. 3; Br. III. ६७. 4; वा. ९२. 4.
(III)--the minister of Puramjaya; killed his king and placed his own son Pradyota on the throne. भा. XII. 1. 3; Br. III. ७४. १२३.
(IV)--a disciple of Pathya. भा. XII. 7. 2.
(V)--approached by केशिध्वज to give him a form of expiation. Vi. VI. 6. १६. [page३-450+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUNAKA I : A King of the Solar dynasty. In Bhāgavata, 9th Skandha it is mentioned that he was the son of Kṛta and father of Vītihotra.


_______________________________
*2nd word in right half of page 764 (+offset) in original book.

ŚUNAKA II : Minister of Purañjaya, a King of Kali- yuga. In Bhāgavata, 12th Skandha, there is a story that this Śunaka murdered his King and made his own son King.


_______________________________
*3rd word in right half of page 764 (+offset) in original book.

ŚUNAKA III : A Rājarṣi. He was born from a portion of the asura named Candrahantā. This Rājarṣi attained Samādhi (passed away) at Candra tīrtha. During his life he received a sword from King Hariṇāśva and he presented it to another King Uśīnara. (M.B. Ādi Parva, Chapter 67; Vana Parva, Chapter 123; Śānti Parva, Chapter 166).


_______________________________
*4th word in right half of page 764 (+offset) in original book.

ŚUNAKA IV : A Maharṣi. In the Purāṇas it is said that Sūta read Purāṇas in an assembly at which Śaunaka and others had been present in Naimiṣāraṇya. There are two inferences about this Śaunaka. In Bhāgavata, 9th Skandha we find that the sage Gṛtsa- mada who belonged to Bhṛguvaṁśa had a son named Śunaka and this Śunaka's son was named Śaunaka. A son named Śunaka was born to King Ruru by his wife Pramadvarā. Mahābhārata, Ādi Parva, Chapter 5 mentions that this Śunaka was an exceptionally brilliant scholar in Vedas and Śāstras and was the grandfather of Śaunaka. Ruru's son, Śunaka was a member of Yudhiṣṭhira's assembly. (M.B. Sabhā Parva, Chapter 4, Verse 10).


_______________________________
*5th word in right half of page 764 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुनक&oldid=504977" इत्यस्माद् प्रतिप्राप्तम्