शुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनिः, पुं, (शुनति क्षिप्रं गच्छतीति । शुन गतौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।) कुक्कुरः । इति हेमचन्द्रः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनि¦ m. (-निः) A dog. f. (-नी) A bitch. E. शुण् to go, इक् aff.; or श्वन् with ङीष् aff., and the semi-vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनिः [śuniḥ], A dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनि m. (fr. श्वन्)a dog L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUNI : A King of the lunar dynasty. Bhāgavata, 9th Skandha mentions that this King was the son of Viva- nava and father of Śruta.


_______________________________
*10th word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुनि&oldid=438867" इत्यस्माद् प्रतिप्राप्तम्