शुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनी, स्त्री, (श्वन् + गौरादित्वात् ङीष् ।) कुक्कुरी । इत्यमरः ॥ (यथा, भागवते । ९ । १८ । ११ । “अहो निरीक्ष्यतामस्या दास्याः कर्म्म ह्यसाम्प्रतम् । अस्मद्धार्य्यं धृतवती शुनीव हविरद्धरे ॥”) कुष्माण्डी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनी स्त्री।

शुनी

समानार्थक:सरमा,शुनी

2।10।22।2।3

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पति : शुनकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनी¦ स्त्री श्वन् + स्त्रियां ङीष्।

१ कुक्कुरयोमिति अमरः। [Page5129-a+ 38]

२ कुष्माण्ड्यां लतायां राजनिघण्टुकोषः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनी [śunī], f. A female dog, a bitch; शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः Bh.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनी See. under श्वन्.

शुनी f. a female dog. [ cf. Zd. spa1 ; Gk. ? ; Lat. canis ; Lit. szu4 ; Goth. hunds ; Eng. hound ; Germ. Hund.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from the ऋष्यवान्. M. ११४. २६.

"https://sa.wiktionary.org/w/index.php?title=शुनी&oldid=438868" इत्यस्माद् प्रतिप्राप्तम्