शुन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुन्यम्, क्ली, शुनीसमूहः । इति त्रिकाण्डशेषः ॥ रिक्ते, त्रि । इति जटाधरः ॥ (यथा, साहित्य- दर्पणे ३ परिच्छेदे । “शुन्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चित् शनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्बर्ण्य पत्यु- र्मुखम् ॥” शुने हितम् । श्वन् + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । “शुनः सम्प्रसारणं वा च दीर्घत्वम् ।” इत्युक्त्या सम्प्रसारणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुन्य¦ न॰ शुनीनां समूहः यत्।

१ कुक्कुरीसंके त्रिका॰ शून्य +पृषो॰।

२ रिक्ते जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुन्य¦ mfn. (-न्यः-न्या-न्यं) Empty, void. n. (-न्यं)
1. A number of dogs.
2. A eipher. E. श्वन् a dog, and वत् aff., the vowel substituted for the semi-vowel; more commonly शून्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुन्य [śunya], a. Empty.

न्यम् A number of bitches.

A cypher; (more properly शून्य q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुन्य mfn. (fr. श्वन्) g. गव्-आदि

शुन्य n. and f( आ). a number of dogs or female dogs L.

शुन्य mfn. = शून्य, empty , void L.

शुन्य n. a cypher L.

"https://sa.wiktionary.org/w/index.php?title=शुन्य&oldid=339045" इत्यस्माद् प्रतिप्राप्तम्