शुभाशिस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभाशिस्/ शुभा f. good wishes , benediction , blessing , congratulation Pan5car. (719757 शीर्वचनn. 719757.1 शीर्वादm. [ Ha1sy. ],utterance of -bblessing or -ccongratulation)

शुभाशिस्/ शुभा mfn. receiving -bblessing or -ccongratulation( शिषं-कृ, with acc. " to bless , congratulate ") ib.

"https://sa.wiktionary.org/w/index.php?title=शुभाशिस्&oldid=504984" इत्यस्माद् प्रतिप्राप्तम्