शुम्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुम्भ्¦ r. 6th cl. (शुम्भति)
1. To shine, to be splendid or beautiful.
2. To be handsome.
3. To hurt or injure.
4. To speak.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुम्भ् [śumbh], 1 P. (शुम्भति)

To shine; प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् Bhāg.1.38.12.

To speak.

To hurt, injure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुम्भ् (for 1. See. 1. शुभ्) cl.1 P. शुम्भति, to kill , harm , injure(See. 1. शुभ्, नि-शुभ्).

"https://sa.wiktionary.org/w/index.php?title=शुम्भ्&oldid=339940" इत्यस्माद् प्रतिप्राप्तम्