सामग्री पर जाएँ

शुल्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क्¦ r. 10th cl. (शुल्कयति-ते)
1. To speak.
2. To gain or acquire.
3. To create.
4. To abandon, to leave or forsake.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क् [śulk], 1 U. (शुल्कयति-ते)

To gain.

To pay, give.

To create.

To tell, narrate.

To leave, forsake, abandon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क् (prob. artificial) cl.10 P. शुल्कयति, to pay , give Dha1tup. xxxii , 75 ; to gain , acquire ib. ; to leave , forsake ib. ; to narrate , tell(See. श्वल्क्) , xxxii , 34.

"https://sa.wiktionary.org/w/index.php?title=शुल्क्&oldid=340047" इत्यस्माद् प्रतिप्राप्तम्