शुश्रूषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा, स्त्री, (श्रु + सन् “अ प्रत्ययात् ।” ३ । ३ । १०२ । इति अः ।) उपासनम् । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”) कथनम् । श्रोतुमिच्छा । इति मेदिनी ॥ (यथा, कामन्दकीये । ४ । २२ । “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा । उहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा स्त्री।

उपासनम्

समानार्थक:वरिवस्या,शुश्रूषा,परिचर्या,उपासना

2।7।35।1।2

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

 : उपवासादिव्रतम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा¦ स्त्री श्रु--सन्--अ।

१ श्रवणेच्छायाम्

२ उपासने

३ कथने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा¦ f. (-षा)
1. Service, serving of five kinds: see शुश्रूषक।
2. Saying, speaking, telling.
3. Wishing to hear. E. श्रु to hear, desiderative form, अच aff., fem. aff. ठाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा [śuśrūṣā], 1 Desire to hear; अत एव शुश्रूषा मां मुखरयति Mu. 3.

Service, attendance.

Dutifulness, obedience.

Reverence.

Telling, saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुश्रूषा f. desire or wish to hear Ka1m.

शुश्रूषा f. obsequiousness , reverence , obedience , service (said to be of five kinds)(See. शुश्रूषक) Mn. MBh. etc.

शुश्रूषा f. saying , speaking , telling L.

"https://sa.wiktionary.org/w/index.php?title=शुश्रूषा&oldid=340273" इत्यस्माद् प्रतिप्राप्तम्