शुष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्(औ, लॄ)औशुषॣ¦ r. 4th cl. (शुष्यति)
1. To dry.
2. To be withered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष् [śuṣ], 4 P. (शुष्यति, शुष्क)

To be dried, become dry or parched up; तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि Bh. 3.92.

To be withered.

To languish, become emaciated; अपि स्थाणुवदासीनः शुष्यन् परिगतः क्षुधा Pt.1.49.

To be afflicted or distressed. -Caus. (शोषयति-ते)

To dry up, wither, parch; न शोषयति मारुतः Bg.2.23.

To emaciate.

To destroy.

To extinguish.

To drain, suck up, absorb.

To exhaust, empty.-With उद्, परि

to be dried up, dry up; सीदन्ति मम गात्राणि मुखं च परिशुष्यति Bg.1.29; स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन् महाह्रदः Bk.1.42.

to pine, decay, wither; इमाः शून्यमया वाचः शुष्यमाणेन भाषिताः Rām.3.55. 36; अस्मत्कृते च परिशुष्यति काचिदन्या Bh.2.2. -वि, -सम् to be dried up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष् (prob. for orig. सुष्, सुस्) cl.4 P. ( Dha1tup. xxvi , 74 ) शुष्यति( mc. also ते; pf. शुशोष; aor. अशुषत्; fut. शोष्टा, शोक्ष्यति; inf. शोष्टुम्; ind.p. -शुष्यBr. ) , to dry , become dry or withered , fade , languish , decay AV. etc. etc. : Caus. शोषयति( aor. अशूशुषत्) , to make dry , dry up , wither , parch AV. etc. ; to afflict , injure , hurt , extinguish , destroy MBh. : Desid. शुशुक्षतिGr. : Intens. शोशुष्यते, शोशोष्टिib. [ cf. Gk. ? for ? ; Lat. siccus ; Slav. su8chati ; Lith. susu4 , sausiu4 , sau4sas etc. ]

शुष् ( ifc. )drying , withering Pa1n2. 4-3 , 166 Va1rtt. 1

शुष् drying up , parching(See. पर्न-शुष्).

शुष् (See. श्वस्) cl.6 P. शुषति(1. sg. also -शुषेand p. -शुषाण; See. आ-शुष्). to hiss (as a serpent) RV. i , 61 , 10.

"https://sa.wiktionary.org/w/index.php?title=शुष्&oldid=504990" इत्यस्माद् प्रतिप्राप्तम्