शुष्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्कः, त्रि, (शुष शोषे + क्तः । यद्वा, “सृवृभूशु- षिमुषिभ्यः कक् ।” उणा ० ३ । ४१ । इति कक् । निस्नेहः । शुक्ना इति भाषा । यथा, -- “शुष्कं पर्य्युषितं वापि नीतं वा दुरदेशतः । कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पापनं महत् ॥” इति स्कान्दे उत्कलखण्डम् ॥ (निष्प्रयोजनम् । यथा, मनुः । ४ । १३९ । “शुष्कवैरं विवादञ्च न कुर्य्यात् केनचित् सह ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्क¦ त्रि॰ शुष + क्त। आतपादिना

१ कृतशोषणे। भावे क्त।

२ शोषणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्क¦ mfn. (-ष्कः-ष्का-ष्कं)
1. Dry, dried.
2. Groundless, causeless.
3. Unpro- ductive, unprofitable.
4. Emaciated, withered.
5. Feigned.
6. Offensive. E. शुष् to dry, aff. क्त, or Una4di aff. कक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्क [śuṣka], p. p. [शुष्-क्त]

Dry, dried up; शाखायां शुष्कं करिष्यामि Mk.8.

Parched up, sear.

Shrivelled, shrunk up, emaciated.

Feigned, pretended, mock; कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदितं च सुखे$पि &Saute;i.1.69.

Empty, vain, useless, unproductive; M.2.

Groundless, causeless.

Offensive, harsh; तस्म नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् Ms.11.35. -ष्कम् Anything dry (as wood, cowdung). -Comp. -अङ्ग a. emaciated.

(ङ्गी) a lizard.

a crane. -अन्नम् rice in the husk. -अर्शस् n. dry swelling of the eyelids. -आर्द्रम् dry ginger.

कलहः a vain or groundless quarrel.

a mock quarrel; Mu.3. -कासः dry cough. -गानम् singing with any accompaniment (as dancing). -चर्चणम् idle talk. -पाकः dry inflammation (of the eyes). -रुदितम् weeping without tears. -वैरम् groundless enmity. -व्रणम् a healed wound, scar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्क mf( आ)n. dried , dried up , dry , arid , parched , shrivelled , emaciated , shrunk , withered , sere RV. etc.

शुष्क mf( आ)n. useless , fruitless , groundless , vain , unprofitable , empty Mn. MBh. etc.

शुष्क mf( आ)n. mere , simple(See. -गान)

शुष्क m. N. of a man (a relative of सुख-वर्मन्; See. शुष्कट-वर्मन्) Ra1jat.

शुष्क n. (and m. g. अर्धर्चा-दि)anything dry( e.g. dry wood , dry cow-dung etc. ) RV. Vishn2.

शुष्क Nom. (only inf. शुष्कितुम्)to become dry DivyA7v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sage who waited on परशुराम with other sages for the reclamation of गोकर्ण and insisted that an established rule may be broken for the sake of धर्म। Br. III. ५७. 1, २३-4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUṢKA : A Maharṣi who lived in the Gokarṇa temple. When Bhagīratha brought Gaṅgā from heaven to the earth, sea water began to rise and the temples situated near the sea were submerged. At that time Śuṣka went along with other Maharṣis to visit Paraśurāma at the Mahendra mountain. In response to Śuṣka's prayer, Paraśurāma raised the submerged temples including the Gokarṇa temple, above the water.


_______________________________
*1st word in left half of page 774 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुष्क&oldid=504991" इत्यस्माद् प्रतिप्राप्तम्