सामग्री पर जाएँ

शुष्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्णः, पुं, (शुष्यत्यनेनेति । शुष + “तृषिशुषिर- सिभ्यः कित् ।” उणा ० ३ । १२ । इति नः । स च कित् ।) सूर्य्यः । इत्युणादिकोषः ॥ अग्निः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (बले, क्ली । इति निघण्टुः । २ । ९ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्ण¦ m. (-ष्णः)
1. The sun.
2. Fire. E. शुष् to dry, न Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्णः [śuṣṇḥ], [शुष्-नः कित् Uṇ.3.12]

The sun.

Fire.

A demon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्ण m. the sun L.

शुष्ण m. fire L.

शुष्ण m. " Hisser " , N. of a demon slain by इन्द्रRV. ( accord. to some a drought demon ; See. 1. शुष्)

शुष्ण n. strength(= बल) Naigh. ii , 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUṢṆA : An asura. In Ṛgveda we find that once Indra bound the magician Śuṣṇa in chains and put him in prison.


_______________________________
*2nd word in left half of page 774 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुष्ण&oldid=438890" इत्यस्माद् प्रतिप्राप्तम्