शुष्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्मम्, क्ली, शुष्यत्यनेनेति । शुष शोषे + “अवि- सिविसिशुषिभ्यः कित् ।” उणा० १ । १४३ । इति मन् । स च कित् ।) तेजः । इति मेदिनी ॥ पराक्रमः । इति हेमचन्द्रः ॥

शुष्मः, पुं, (शुष्यत्यनेनेति । शुष + मन् ।) सूर्य्यः । इति मेदिनी ॥ अग्निः । इति त्रिकाण्डशेषः ॥ वायुः । पक्षी । इति संक्षिप्तसारोणादिवृत्तिः ॥ अर्च्चिः । यथा । शुष्मोऽर्च्चिषि हुताशने । इति शुभाङ्कः । इत्यमरटीकायां भरतः ॥

शुष्म, [न्] क्ली, (शुष + मनिन् । संज्ञापूर्व्वकत्वात् नगुणः ।) तेजः । इति जटाधरः ॥ सौर्य्यम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्म नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।7

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्म¦ न॰ शुष--मन् किच्च।

१ तेजसि मेदि॰

२ पराक्रमेहेमच॰।

३ सूर्य्ये पु॰ मेदि॰

४ अग्नौ त्रिका॰

५ चित्रकवृक्षे

६ वायौ

७ पक्षिणि संक्षिप्तसा॰

८ अर्चिषि च पु॰ भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्म¦ m. (-ष्मः)
1. The sun.
2. Fire.
3. Air, wind.
4. A bird. n. (-ष्मं)
1. Light, lustre.
2. Strength, prowess. E. शुष् to dry, मन् aff. [Page726-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्मः [śuṣmḥ], [शुष्-मन् किच्च]

The sun.

Fire.

Air, wind.

A bird.

ष्मम् Prowess, strength.

Light, lustre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुष्म m. n. fire , flame L.

शुष्म m. the sun L.

शुष्म mf( आ)n. hissing , roaring (as water) RV.

शुष्म mf( आ)n. fragrant ib.

शुष्म mf( आ)n. strong , bold ib.

शुष्म m. hissing , roaring , rushing (of water , fire , the wind etc. ) RV. AV.

शुष्म m. exhalation , fragrance , odour (of plants , esp. of the सोम) RV. VS.

शुष्म m. strength , vigour , vital or sexual energy , impulse , courage , valour ib. AV. TBr.

शुष्म m. semen virile (?) AV. ix , 1 , 10 ; 20

शुष्म m. air , wind L.

शुष्म m. a bird L.

शुष्म m. w.r. for शुष्णPa1n2. 3-1 , 85 Sch.

शुष्म n. strength(= बल) Naigh. ii , 9.

"https://sa.wiktionary.org/w/index.php?title=शुष्म&oldid=504992" इत्यस्माद् प्रतिप्राप्तम्