शूकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकरः, पुं, (शूकं तद्वल्लोम रातीति । रा + कः ।) पशुविशेषः । शुओर इति भाषा । तत्पर्य्यायः । वराहः २ स्तब्धरोमा ३ रोमशः ४ किरिः ५ चक्रदंष्ट्रः ६ किटिः ७ दंष्ट्री ८ क्रोडः ९ दन्ता- युधः १० बली ११ पृथुस्कन्धः १२ पोत्री १३ घोणी १४ भेदनः १५ कोलः १६ पोत्रायुधः १७ शूरः १८ बह्वपत्यः १९ रदायुधः २० । वन्यस्य तस्य मांसगुणाः । गुरुत्वम् । वातहारित्वम् । वृष्यत्वम् । बलस्वेदकरत्वञ्च ॥ ग्राम्यस्य तस्य मांसगुणाः । वन्यवराहमांसादगुरुत्वम् । मेदो- बलवीर्य्यवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “लुलापगण्डवाराहचमरीवारणादयः । एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥ कूलेचरा मरुत्पित्तहरा वृष्यबलापहाः । मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्म- वर्द्धनाः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकर¦ पुंस्त्री॰ शू इत्यव्यक्तं शब्दं करोति कृ--अच् शूक +अस्त्यर्थे र वा। स्वनामख्याते पशौ अमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकर¦ m. (-रः) A hog. f. (-री)
1. A kind of moss, (Lycopodium inbrica- tum.)
2. A sow. E. शूक an awn, (a bristle,) र aff.; or शू imitative sound, कृ to make, with अच् and ठाप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकरः [śūkarḥ], A hog; गच्छ शूकर भद्रं ते वद सिंहो मया हतः । पण्डिता एव जानन्ति सिंहशूकरयोर्बलम् ॥ Subhāṣ. -Comp. -इष्टः a kind of grass (मुस्ता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूकर/ शू--कर m. " making the sound शू" , a boar , hog (more correctly सू-करSee. )

शूकर/ शू-कर See. 3. शू, col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hell, intended for the five heinous offences. Br. IV. 2. १४६, १५४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūkara  : m. (pl.): Name of a certain country (and its people).

Their king, Kṛtin, gave as tribute to Yudhiṣṭhira for his Rājasūya many hundreds of excellent elephants (kṛtī tu rājā …śūkarāṇāṁ…/adadad gajaratnānāṁ śatāni subahūny api//) 2. 48. 24 (Nī. on Bom. Ed. 2. 52. 25: śūkarāḥ deśabhedās teṣām; however, see Edgerton's note on this stanza; “SUkara” epithet of elephants; …cf. Kirfel, Kosmographie, p. 329, Cr. Edn. Vol. II, p. 507).


_______________________________
*2nd word in right half of page p888_mci (+offset) in original book.

previous page p887_mci .......... next page p889_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūkara  : m. (pl.): Name of a certain country (and its people).

Their king, Kṛtin, gave as tribute to Yudhiṣṭhira for his Rājasūya many hundreds of excellent elephants (kṛtī tu rājā …śūkarāṇāṁ…/adadad gajaratnānāṁ śatāni subahūny api//) 2. 48. 24 (Nī. on Bom. Ed. 2. 52. 25: śūkarāḥ deśabhedās teṣām; however, see Edgerton's note on this stanza; “SUkara” epithet of elephants; …cf. Kirfel, Kosmographie, p. 329, Cr. Edn. Vol. II, p. 507).


_______________________________
*2nd word in right half of page p888_mci (+offset) in original book.

previous page p887_mci .......... next page p889_mci

"https://sa.wiktionary.org/w/index.php?title=शूकर&oldid=446707" इत्यस्माद् प्रतिप्राप्तम्