शून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूनः, त्रि, (टु ओ श्वि गतिवृद्व्योः + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः । “वचिस्वपियजादीनां किति । ६ । १ । १५ । इति संप्रसारणम् ।) हलः । ६ । ४ । २ । इति दीर्घः । “श्वीदितो निष्ठायाम् ।” ७ । २ । १४ । इति इडागमश्च न ।) वर्द्धितः । इति व्याकर- णम् ॥ (यथा, सुश्रुते । ५ । २ । “दुर्व्वर्णे हरिते शूने जायते चास्य लोचने ॥” शून्ये, त्रि । यथा ऋग्वेदे । ७ । १ । ११ । मा शूने अग्ने निषदाम नृणाम् ॥” “हे अग्ने ! शूने शून्ये पुत्त्रादिरहिते गृहे मा निषदाम न निवसाम ।” इति तद्भाष्ये सायणः)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून¦ mfn. (-नः-ना-नं)
1. Swelled, increased, grown.
2. Morbidly swollen. f. (-ना)
1. A shambles, a slaughter-house.
2. The soft palate.
3. A piece of house-hold furniture which destroys animal life. viz:-- “पञ्च शुना गृहस्थस्य चुल्लीपेषण्युपस्करः | कण्डनीचोदकुम्भश्च बध्यते यास्तुवाहयन् ||” E. श्वि to increase, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून [śūna], p. p. [श्वि-क्त]

Swollen.

Increased, grown, prospered.

Morbidly swollen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून mfn. ( Pa1n2. 7-2 , 14 ) swelled , swollen ( esp. " morbidly ") , increased , grown Sus3r.

शून m. N. of a man MBh.

शून n. emptiness ( orig. " swollen state " , " hollowness " See. शून्यbelow) , lack , want , absence RV.

शून m. a partic. incorrect pronunciation ( esp. of vowels) RPra1t.

शून See. p. 1085 , col. 1.

शून etc. See. p. 1085 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=शून&oldid=341364" इत्यस्माद् प्रतिप्राप्तम्