शून्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्यम्, क्ली, आकाशम् । इति शब्दचन्द्रिका ॥ (यथा, भागवते । ६ । १३ । २० । “स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥”) बिन्दु इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=शून्यम्&oldid=171804" इत्यस्माद् प्रतिप्राप्तम्