शून्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्या, स्त्री, नली । इति विश्वमेदिन्यौ ॥ महा- कण्टकिनी । इति शब्दचन्द्रिका ॥ फणीमनसा इति ख्याता । बन्ध्या । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्या¦ स्त्री शून्यमस्त्यस्याः अच्।

१ नल्यां विश्वः।

२ महा-कण्टकिन्याम्। (फणिमनसा) राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्या [śūnyā], 1 A hollow reed.

A barren woman.

The prickly pear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्या f. a hollow reed L.

शून्या f. a barren woman L.

शून्या f. Cactus Indicus= मली(for नली?) L.

"https://sa.wiktionary.org/w/index.php?title=शून्या&oldid=341564" इत्यस्माद् प्रतिप्राप्तम्