शूरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूरः, पुं, (शूरयति विक्रामतीति । शूर + अच् । यद्वा, शवति वीर्य्यं प्राप्नोतीति । शू + “शूसिचि- मिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घश्च ।) वीरः । इत्यमरः ॥ (यथा, महा- भारते । १ । १०९ । ४ “शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥”) यादवः । स तु श्रीकृष्णस्व पितामहः । इति मेदिनी ॥ (यथा, भागवते । ९ । २४ । २६ । “शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ॥” सूर्य्यः । इति त्रिकाण्डशेषः ॥ सिंहः । शूकरः ॥ चित्रकः । सालः । लकुचः । मसूरः । इति राजनिर्घण्टः

"https://sa.wiktionary.org/w/index.php?title=शूरः&oldid=507923" इत्यस्माद् प्रतिप्राप्तम्