शूरवीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूरवीर/ शूर--वीर mfn. ( शूर-)having heroic men or followers AV.

शूरवीर/ शूर--वीर m. N. of a teacher (having the patr. माण्डूकेय) AitA1r.

शूरवीर/ शूर--वीर m. ( pl. )N. of a people Hariv.

"https://sa.wiktionary.org/w/index.php?title=शूरवीर&oldid=341783" इत्यस्माद् प्रतिप्राप्तम्