सामग्री पर जाएँ

शूर्पकर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्पकर्णः, पुं, (सूर्पाविव कर्णी यस्य ।) हस्ती । इति त्रिकाण्डशेषः ॥ कुल्यतुल्यश्रुतियुक्ते, त्रि (यथा, कथासरित्सागरे । ५५ । १६५ । “घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्- कटः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्पकर्ण¦ पुंस्त्री॰ शूर्प इव कर्णो यस्य।

१ गजे त्रिका॰। स्त्रियां ङीष्।

२ शूर्पश्रुतिरप्यत्र हारा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर्पकर्ण/ शूर्प--कर्ण mfn. having ears like winnowing fans (applied to गणे-श) Katha1s. ( w.r. शूर्य-क्)

शूर्पकर्ण/ शूर्प--कर्ण m. an elephant L.

शूर्पकर्ण/ शूर्प--कर्ण m. N. of a mountain Ma1rkP. (incorrectly सूर्प-क्)

शूर्पकर्ण/ शूर्प--कर्ण m. pl. N. of a people VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विनायक. Br. III. ४२. ३७; IV. ४४. ६७.

"https://sa.wiktionary.org/w/index.php?title=शूर्पकर्ण&oldid=505002" इत्यस्माद् प्रतिप्राप्तम्