शूलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूलि mfn. ( mc. )= शूलिन्, armed with a spear MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is शिव, फलकम्:F1: Br. IV. ११. २८; ३०. ७४.फलकम्:/F the अवतार् of the Lord in the २४थ् dva1para in the नैमिष. फलकम्:F2: वा. २३. २०६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=शूलि&oldid=438927" इत्यस्माद् प्रतिप्राप्तम्