सामग्री पर जाएँ

शूल्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल्¦ r. 1st cl. (शूलति)
1. To disorder, to distemper or disease.
2. To make a loud noise.
3. To impale, to transfix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल् [śūl], 1 P. (शूलति)

To be ill.

To make a loud noise.

To make ill, disorder.

To pierce, impale.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल् (rather Nom. fr. next) cl.1 P. शूलति, to hurt , cause pain( Dha1tup. xv , 19 ) , (only occurring in A1. शूलतेand cl.4 P. A1. शूल्यति, तेCar. ; accord. to Dha1tup. also संघोषे, or संघाते, " to sound " or " to collect ").

"https://sa.wiktionary.org/w/index.php?title=शूल्&oldid=505007" इत्यस्माद् प्रतिप्राप्तम्