शृगाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृगालः, पुं, (सृजति मायामिति । सृज + कालन् पृषोदरादित्वात् साधुः ।) पशुविशेषः । शेयाल् इति भाषा । तत्पर्य्यायः । शिवा २ भूरिमायः ३ गोमायुः ४ मृगधूर्त्तकः ५ वञ्चकः ६ क्रोष्टुः ७ फेरुः ८ फेरवः ९ जम्बुकः १० । इत्यमरः ॥ सृगालः ११ जम्बूकः १२ मूत्रमत्तः १३ कुरवः १४ घोरबासनः १५ वनश्वा १६ फेरः १७ श्वधूर्त्तः १८ । इति शब्दरत्नावली ॥ शालावृकः १९ गोमी २० कटस्वादकः २१ । इति जटाधरः ॥ शिवालुः २२ फेरण्डः २३ व्याघ्रनायकः २४ । इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी ॥ वासुदेवः । निष्ठुरः । खलः । इति सारस्वता- भिधानम् ॥ भीरुः । इत्यनेकार्थकोषः ॥ * ॥ शृगालशब्दादीनां शुभाशुभसूचकत्वं यथा, -- “अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृष्टमात्रः । शस्ता हि वामा गतिरस्य शस्तो वामो निनादो निशि यो बहूनाम् ॥ हुवा हुवेति प्रथमं ततस्तु टटेति दीघः सुतरां रवो यः । स्याज्जम्बुकानां स नतः प्रशस्त- स्तदन्यरूपः कथितः प्रदीप्तः ॥ शृगालशब्दो भवने निशाया- मुच्चाटनार्थं दिशि पश्चिमायाम् । प्राच्यां भयायोत्तरतः शिवाय भवत्यवाच्यां भयनाशनाय ॥” इति वसन्तराजशाकुनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृगाल पुं।

जम्भूकः

समानार्थक:शिवा,भूरिमाय,गोमायु,मृगधूर्तक,शृगाल,वञ्चक,क्रोष्टु,फेरु,फेरव,जम्बुक,शालावृक

2।5।5।2।1

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृ(सृ)गाल¦ पुंस्त्री॰ असृजं लाति ला--क पृषो॰। (शेयाल)

१ पशौ अमरः स्त्रियां ङीष्।

२ दैत्यभेदे मेदि॰।

३ वासु-देवे

४ निष्ठुरे

५ खले च पु॰ सारस्वताभिधानम्। पृषो॰। शृकाल तत्रार्थे शब्दच॰।

६ भीरौ अमरार्थकोषः। शृगालशब्दशाकुनं शिवारुतशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृगाल¦ m. (-लः)
1. A shakal or jackal.
2. A coward, a poltroon.
3. A rogue, a cheat.
4. An ill-natured or harsh-speaking man.
5. A demon so named.
6. KRISHN4A. f. (-ली)
1. Flight, retreat.
2. A fox.
3. A she-jackal. E. शृज् to create or abandon, (deceit, &c.) कालन् aff.; or शृङ्ग a horn, अ negative prefix, ला to possess, aff. क, deriv. irr.; also सृगाल, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृगालः [śṛgālḥ], [असृजं लाति ला-क पृषो˚]

A jackal.

A cheat, rogue, swindler.

A coward.

An ill-natured man, one using harsh words.

N. of Kṛiṣṇa. -Comp. -केलिः a kind of jujube. -जम्बुः, -म्बू f. kind of cucumber. -योनिः birth in a future life as a jackal.-रूपः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृगाल (also written शृकाल) m. a jackal etc. See. सृगाल.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚṚGĀLA : A King of the “Strī rājya”. This king had at- tended the Svayaṁvara of the daughter of Citrāṅgada, king of Kaliṅga. (Mahābhārata, Śānti Parva, Chapter 4, Verse 7)


_______________________________
*13th word in left half of page 735 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शृगाल&oldid=505010" इत्यस्माद् प्रतिप्राप्तम्