शृङ्खल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खलः, त्रि, पुंसां कट्याभरणम् । गोट् इति भाषा ॥ हस्त्यादीनां लौहमयपादबन्धोपकरणम् आ~दु इति दा~डुका इति च भाषा । तत्पर्य्यायः । उन्दुकः २ निगडः ३ । इत्यमरः ॥ शृङ्खला ४ । इति तट्टीकायां भरतः ॥ (यथा, रघुः । ५ । ७२ । “शय्यां जहात्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ॥”) लौहरज्जुः । शिकल वेडि इत्यादि भाषा ॥ बन्धनम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खल वि।

पुंस्कटीभूषणम्

समानार्थक:शृङ्खल

2।6।109।1।2

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु। पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्.।

पदार्थ-विभागः : आभरणम्

शृङ्खल वि।

गजशृङ्खला

समानार्थक:शृङ्खल,अन्दुक,निगड

2।8।41।1।5

तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले। अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम्.।

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खल¦ पु॰ शृङ्गात् प्राधान्यात् स्खल्यतेऽनेन पृषो॰। निगडे

२ लौहमये

३ पादबन्धने च हेमच॰।

४ कट्याभरणे अमरः

५ पुंस्कटीवस्त्रबन्धने मेदि॰। तत्रार्थे स्त्रीत्वमपि टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खल¦ Subst. mfn. (-लः-ला-लं)
1. A belt or chain worn round a man's body.
2. A chain for confining an elephant.
3. A chain, a fetter in general. E. शृङ्ग a horn, here said to mean a link, and खल् to collect, aff. अच्; or शिञ्जा the tinkling of a chain, and स्खल् to go, aff. अच्, deriv irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खलः [śṛṅkhalḥ] ला [lā] लम् [lam], ला लम् [शृङ्गात् प्राधान्यात् स्खल्यते अनेन पृषो˚ Tv.]

An iron-chain, fetter.

A chain, fetter in general (fig. also); अन्यैरप्यायतं नेहुर्वरत्राशृङ्खलादिभिः Bk.9.9; लीलाकटाक्षमालाशृङ्खलाभिः Dk.; संसारवासनाबद्धशृङ्खलाम् Gīt.3.

A chain for tying the feet of an elephant; स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते R.5.72; Ki.7.31.

A chain or belt worn round the waist.

A measuring chain.

A chain, series, succession. Comp. -यमकम् a variety of Yamaka; see तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानु- कम्प्य विशिखाः शिखाधरजवाससः ॥ Ki.15.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खल m. n. (derivation doubtful) a chain , fetter ( esp. for confining the feet of an elephant) Ragh. Pur.

शृङ्खल m. a man's belt L.

शृङ्खल m. a measuring chain MW.

शृङ्खल f( आand ई). See. below.

"https://sa.wiktionary.org/w/index.php?title=शृङ्खल&oldid=342562" इत्यस्माद् प्रतिप्राप्तम्