शृङ्खला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खला, स्त्री, निगडः । पुंस्कटीवस्त्रबन्धः । इति मेदिनी ॥ अन्यत् शृङ्खलशब्दे द्रष्टव्यम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खला f. a chain , fetter etc. (= शृङ्खल) Ka1v. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=शृङ्खला&oldid=342607" इत्यस्माद् प्रतिप्राप्तम्