शृङ्खाणिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्खाणिका f. ( v.l. शृङ्घाणिका; See. शिङ्घाणिकाand सिङ्घ्)mucus A1past.

"https://sa.wiktionary.org/w/index.php?title=शृङ्खाणिका&oldid=342646" इत्यस्माद् प्रतिप्राप्तम्