शृङ्गक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गकः, पुं, (शृङ्ग इव । कन् ।) जीवकवृक्षः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गक¦ पु॰ शृङ्गमिव कायति कै--क। जीवकवृक्षे जठा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गक¦ mn. (-कः-कं)
1. A horn.
2. Any pointed object.
3. A horn of the moon. m. (-कः) A medicinal root, commonly Jivaka. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गकः [śṛṅgakḥ] कम् [kam], कम् 1 A horn.

A horn of the moon.

Any pointed thing.

A syringe; Ratn.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गक mn. ( ifc. f( इका). )a horn or anything pointed like a horn MBh. Katha1s. Hcat.

शृङ्गक m. a syringe Ratna7v.

शृङ्गक m. a cusp or horn of the moon Cat.

शृङ्गक m. a kind of plant(= जीवक) L.

शृङ्गक m. aconite L.

शृङ्गक m. a kind of gall-nut L.

शृङ्गक m. a kind of Betula or birch tree L.

"https://sa.wiktionary.org/w/index.php?title=शृङ्गक&oldid=342655" इत्यस्माद् प्रतिप्राप्तम्