शृङ्गवेर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गवेर¦ न॰ शृङ्गमिव वेरमवयवो यस्य।

१ आर्द्रके अमरः।

२ शुण्ठ्यां

३ राममित्रगुहकचण्डालपुरे च। स्वार्थे क। आर्द्रके हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गवेर¦ n. (-रं) Ginger. E. शृङ्ग a horn, and वेर body or shape; also with कन् added शृङ्गवेरक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गवेर/ शृङ्ग--वेर m. N. of a serpent-demon MBh.

शृङ्गवेर/ शृङ्ग--वेर m. ginger (undried or dry) Sus3r. (also रकL. )

शृङ्गवेर/ शृङ्ग--वेर m. N. of a town(See. -पुर)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚṚṄGAVERA : A nāga born in Kauravyakula. This nāga was burnt up in Janamejaya's Sarpasatra. (M.B. Ādi Parva, Chapter 57, Verse 13).


_______________________________
*9th word in left half of page 738 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शृङ्गवेर&oldid=505012" इत्यस्माद् प्रतिप्राप्तम्