सामग्री पर जाएँ

शृङ्गाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटम्, क्ली, (शृङ्गमुत्कर्षं अटतीति । अट् + अच् ।) चतुष्पथम् । इति हेमचन्द्रः धरणिश्च ॥

शृङ्गाटः, पुं, (शृङ्गवत् कण्टकं अटतीति । अट् + अच् ।) जलकण्टकः । इति भूरि- प्रयोगत्रिकाण्डशेषौ ॥ स्वादुकण्टकः । इति शब्द रत्नावली ॥ कामाख्यादेशस्थपर्व्वतः । यथा, -- “दीपवत्याः पूर्व्वतस्तु शृङ्गाटो नाम पर्व्वतः । तत्र भर्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम् ॥ सरित्तु सिद्धा त्रिस्रोता दक्षिणोदधिगामिनी । शृङ्गाटकस्य सततं स्वनन्ती ग्राव्लिपादतः । दक्षिणं सागरं याति भर्गस्य प्रियकारिणी ॥ सलिले यो नरः स्नाति तिस्रोतायां नरोत्तमः । शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् ॥ स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् । अन्ते भर्गगृहं याति ततो मोक्षमवाप्नु यात् ॥” इति कालिकापुराणे ८२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाट¦ पु॰ शृङ्गं प्राधान्यमटति अट--अण्।

१ उत्तरस्थपर्वतभेदे

२ चतुष्पथे

३ जलकण्टकिवृक्षे च

४ तत्फले न॰।
“शृङ्गाटकं हिमं स्वादु गुरु वृव्यं कषायकम्। ग्राहिशुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनम्” भावप्र॰। स्वार्थे क। तत्र, चतुष्पथे अलङ्कारोक्ते बन्धभेदरूपेशब्दालङ्कारे च। स च पर्वतः कामाख्यादेशस्थः यथोक्तंकालिकापु॰

८२ अ॰ यथा
“द्वीववत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः। तत्र भ-र्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम्। सरित्तु सिद्धा त्रि-स्तोता दक्षिणोदधिगामिनी। शृङ्गाटकस्य सततं स्वतन्तीग्राव्णि पाततः। दक्षिणं सागरं याति भर्गस्य प्रिय-कारिणी। पक्वमांसभेदे तत्माकविधिर्यथा
“शुष्कभासंतनूकृत्य कर्त्तितं स्वेदितं जले। लवङ्गं हिङ्गुसहितलवणार्द्रकसंयुतम्। एलाजीरकधम्याकनिम्बूरससम-[Page5138-b+ 38] न्वितम्। वृते सगन्धे तद्भ्रष्टं पूरणं प्रोच्यते बुधैः। शृङ्गाटकं समितया कृतं पूरणपूरितम्। पुनः सर्पिषिसंभृष्टं मांसं शृङ्गाटकं वदेत्। मांसं शृङ्गाटकं रुच्यंवृंहणं बलकृत् गुरु। वातपित्तहरं वृष्यं कफर्घ्न वीर्य्य-बर्द्धनम्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाट¦ n. (-टं) A place where four roads meet. m. (-टः)
1. An aquatic plant, (Trapa bispinosa.)
2. A shrub, (Ruellia or Barleria longifo- lia.) E. शृङ्ग a horn, अट् to go or be, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटः [śṛṅgāṭḥ], 1 N. of a mountain.

N. of a plant. -टम् A place where four roads meet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाट m. Trapa Bispinosa (also f( ई). ) Sus3r.

शृङ्गाट m. Asteracantha or Barleria Longifolia L.

शृङ्गाट m. an instrument shaped like the thorny fruit of -BarlBarleria -LongLongifolia L.

शृङ्गाट m. N. of a mountain in सं-कुचितKa1lP.

शृङ्गाट mn. a triangle or a triangular place Ka1m.

शृङ्गाट mn. (in astron. ) a partic. configuration of the planets VarBr2S.

शृङ्गाट mn. (in anat. ) N. of partic. junctions of veins or blood-vessels (in nose , ear , eye , or tongue) Car.

शृङ्गाट n. the triangular nut of Trapa Bispinosa Sus3r.

शृङ्गाट n. a place where three (or four) roads meet L.

"https://sa.wiktionary.org/w/index.php?title=शृङ्गाट&oldid=505013" इत्यस्माद् प्रतिप्राप्तम्