सामग्री पर जाएँ

शृङ्गाटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटकम्, क्ली, (शृङ्गाटमेव । स्वार्थे कन् ।) चतुष्पथम् । इत्यमरः ॥ (यथा, रामायणे । २ । ७१ । ४५ । “तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् ॥”) जलज-लताफलविशेषः । पानिफल इति शिङ्गाडा इति च भाषा । तत्पर्य्यायः । जलसूचिः २ संघाटिका ३ वारिकण्टकः ४ । इति जटा- घरः ॥ शृङ्गाटः ५ वारिकुब्जकः ६ । इति त्रिकाण्डशेषः ॥ क्षीरशुक्लः ७ जलकण्टकः ८ इति शब्दमाला ॥ शृङ्गाटकः ९ शृङ्गरुहः १० जलवल्ली ११ जलाशयः १२ शृङ्गकन्दः १३ शृङ्गमूलः १४ विषाणी १५ । अस्य गुणाः । शोणितपित्तहरत्वम् । लघुत्वम् । सरत्वम् । वृष्यतमत्वम् । विशेषात् त्रिदोषवातभ्रमशोफ- नाशित्वम् । रुचिप्रदत्वम् । मेहनदार्ढ्यहेतुत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । गुरुत्वम् । विष्टम्भित्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥ खाद्यविशेषः । समूसा इति हिन्दी भाषा ॥ यथा, भावप्रकाशे । “शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले । लवङ्गं हिङ्गुसहितं लवणार्द्रकसंयुतम् ॥ एलाजीरकधन्याकनिम्बूरससमन्वितम् ॥ घृते सगन्धे तद्भृष्टं पूरणं प्रोच्यते बुधैः ॥ शृङ्गाटकं समितया कृतं पूरणपूरितम् । पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत् ॥ मांसं शृङ्गाटकं रुच्यं बृहणं बलकृत् गुरु । वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम् ॥”

शृङ्गाटकः, पुं, (शृङ्गाट एव । स्वार्थे कन् ।) जल- कण्टकः । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटक नपुं।

चतुष्पथम्

समानार्थक:शृङ्गाटक,चतुष्पथ,प्रवण,संस्थान

2।1।17।1।3

अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे। प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटक¦ n. (-कं)
1. A place where four roads meet.
2. An aquatic plant, (Trapa bispinosa.)
3. A door. m. (-कः) A collection or mountain of three peaks. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटकः [śṛṅgāṭakḥ], A mountain with three peaks.

कम् A place where four roads meet; तां शून्यशृङ्गाटकवेश्मरथ्यां Rām.2.71.45; Mb.4.68.25; इमां शृङ्गाटकस्थां विटसभां प्रविशामि Avimāraka 3; Bhāg.9.1.17.

A kind of pastry.

A door; 'शृङ्गाटकं भवेद् द्वारि कण्टके च चतुष्पथे' इति मेदिनी Bhāg.8.15.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृङ्गाटक m. N. of various plants (Trapa Bispinosa etc. = शृङ्गाट) MBh. S3a1rn3gS. Bhpr.

शृङ्गाटक m. a mountain having three peaks W.

शृङ्गाटक m. N. of a mountain(= शृङ्गाट) Ka1lP.

शृङ्गाटक mn. ( ifc. f( अकाand> इका). )a place where four (or several) roads meet , crossway MBh. R. etc.

शृङ्गाटक mn. (in anat. )= शृङ्गाटSus3r.

शृङ्गाटक mn. (in astron. ) a partic. configuration of the planets (when all of them are in the 1st , 5th , and 9th asterisms) VarBr2S.

शृङ्गाटक n. a kind of pastry or minced meat etc. (called Samusa in Hindi) Bhpr.

शृङ्गाटक n. a door W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śṛṅgāṭaka  : m.: Name of a particular arrangement of the army (vyūha).

On the eighth day of the war, when Yudhiṣṭhira pointed out to Dhṛṣṭadyumna the Mahāvyūha of the Kauravas, to counter it Dhṛṣṭadyumna arranged the Pāṇḍava army according to the Śṛṅgāṭaka vyūha; described as very fearful (sudāruṇa) 6. 83. 17; great (mahāvyūha) 6. 83. 22; destroyer of the enemy's Vyūha (paravyūhavināśana) 6. 83. 17; at its ‘horns’ (śṛṅgebhyaḥ pl.) were stationed Bhīmasena and Sātyaki with many thousands of chariot-fighters as well as horse-soldiers and foot-soldiers; at its ‘nave’ (nābhi) stood Arjuna; its ‘centre’ (madhya), was filled by Yudhiṣṭhira, Nakula, and Sahadeva, as also by other kings fighting with bows, and their armies; they were followed (tataḥ paścāt) by Abhimanyu, Virāṭa, the five sons of Draupadī, and Ghaṭotkaca 6. 83. 16-22.


_______________________________
*1st word in left half of page p150_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śṛṅgāṭaka  : m.: Name of a particular arrangement of the army (vyūha).

On the eighth day of the war, when Yudhiṣṭhira pointed out to Dhṛṣṭadyumna the Mahāvyūha of the Kauravas, to counter it Dhṛṣṭadyumna arranged the Pāṇḍava army according to the Śṛṅgāṭaka vyūha; described as very fearful (sudāruṇa) 6. 83. 17; great (mahāvyūha) 6. 83. 22; destroyer of the enemy's Vyūha (paravyūhavināśana) 6. 83. 17; at its ‘horns’ (śṛṅgebhyaḥ pl.) were stationed Bhīmasena and Sātyaki with many thousands of chariot-fighters as well as horse-soldiers and foot-soldiers; at its ‘nave’ (nābhi) stood Arjuna; its ‘centre’ (madhya), was filled by Yudhiṣṭhira, Nakula, and Sahadeva, as also by other kings fighting with bows, and their armies; they were followed (tataḥ paścāt) by Abhimanyu, Virāṭa, the five sons of Draupadī, and Ghaṭotkaca 6. 83. 16-22.


_______________________________
*1st word in left half of page p150_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शृङ्गाटक&oldid=446723" इत्यस्माद् प्रतिप्राप्तम्