सामग्री पर जाएँ

शृणिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृणिः, स्त्री, अङ्कुशः । इत्यमरः ॥ “शृणाति मर्म्म- स्थाणं शृणिः । शॄ स्वॄ गि हिंसने कॄगॄज्याग्ला- हाल्वादेर्निरिति ल्वादित्वात् क्तेर्निः निपा- तनादिह ह्रस्वः । नाम्नीति डृणिर्व्वा । “शृणिरङ्कुशवाची च काशश्च तृणवाचकः ।” इति शभेदात् तालव्यादिः । सरति मर्म्मस्थानं गच्छति सृणिर्द्दन्त्यादिरित्यन्ये । स्त्रियामित्यत्र द्वयोरिति पाठः । इति मेदिनी ॥ आवक्षमग्न- मवमत्य शृणिं शिताग्रमिति माघः । स्त्रिया- मिति प्रायिकत्वादुक्तमिति मुकुटः ।” इति भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृणिः [śṛṇiḥ], f. A hook for pricking an elephant, a goad; मदान्धकरिणां दर्पोपशान्त्यै शृणिः H.2.124.

"https://sa.wiktionary.org/w/index.php?title=शृणिः&oldid=343413" इत्यस्माद् प्रतिप्राप्तम्