सामग्री पर जाएँ

शृद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृद्ध [śṛddha], p. p.

Expelled from the body (as wind).

Moistened, wetted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृद्ध mfn. expelled from the body downwards (as wind) MW.

शृद्ध mfn. moistened ib.

"https://sa.wiktionary.org/w/index.php?title=शृद्ध&oldid=343507" इत्यस्माद् प्रतिप्राप्तम्