शॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ, गि हिंसने । इति कविकल्पद्रुमः ॥ क्र्या०- पर०-सक०-सेट् ।) गि, शृणाति । शीर्णः शीर्णिः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ¦ हिंसने क्र्या॰ प्वा॰ पर॰ सेट्। शृणाति अशारीत्। शीर्णः। [Page5139-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ¦ r. 9th cl. (शृणाति) To hurt, to wound or kill. With वि prefixed, pass. v. (विशीर्य्यते) To be injured or impaired, to waste or decay.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ [ś]ॄ, 9 P. (शृणाति, शीर्ण)

To tear asunder, tear to pieces; (-डिण्डीरपिण्ड) प्रायासृग्भारघोरं पशुमिव परशुः पर्वशस्त्वां शृणातु Mv.3.32.

To hurt, injure.

To kill, destroy; वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान् प्रसभेन तस्य ते Ki. 14.13. -Pass. (शीर्यते)

To be shattered.

To wither, decay, waste away. -With अव or वि to seize away. (-Pass.) to fade or wither; मूर्ध्नि वा सर्वलोकस्य विशीर्येत वने$थवा Bh.2.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ cl.9 P. ( Dha1tup. xxxi , 18 ) शृणाति( pr. p. A1. शृणानRV. ; Impv. शृणAV. ; pf. शशार, 2. sg. शशरिथ, 3. pl. शशरुः, or शश्रुःGr. ; शश्रेAV. ; aor. , अशरीत्, अशरैत्AV. ; अशारीत्Gr. ; Prec. शीर्यात्ib. ; fut. शरीता, शरीष्यतिib. ; शरिष्यतेBr. ; inf. शरीतुम्Gr. ; शरीतोस्RV. ; शरितोस्AitA1r. ; ind.p. -शीर्यBr. ) , to crush , rend , break( A1. with reference to self , as " to break one's own arm ") RV. AV. Br. ; to kill (game) Kir. , xiv , 13 : Pass. शीर्यते( mc. also ति; aor. अशारि, शारि) , to be crushed or broken or rent or shattered RV. etc. ; to fall out or off MBh. Ka1v. etc. ; to be worn out , decay , wither , fade S3Br. Hariv. etc. : Caus. शारयति( aor. अशीशरत्) Gr. : Desid. शिशरीषति, शिशीर्षतिib. : Intens. शेशीर्यते, शाशर्तिib.

"https://sa.wiktionary.org/w/index.php?title=शॄ&oldid=343543" इत्यस्माद् प्रतिप्राप्तम्