शेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेपः, पुं, (शी + बाहुलकात् पः ।) शेफः । इति शब्दरत्नावली ॥ (यथा, वाजसनेयसंहितायार १९ । ८८ । “वस्तिर्न शेपो हरसा तरस्वी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप¦ पु॰ शी--पन्।

१ शेफे शिश्ने शब्दच॰।

२ शयनकर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप¦ m. (-पः)
1. The penis.
2. A testicle. E. शी to sleep, पन् aff.: see शेफस्; also read शेपस् n. (-पः) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेपः [śēpḥ] शेपस् [śēpas], शेपस् n., -शेफः, -फम्, -शेफस् n

The penis; बृहच्छेफाण्डपिण्डिकाः Mb.1.7.39.

A testicle.

A tail. -Comp. -स्तम्भः morbid rigidity and erection of the penis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप m. (said to be fr. 1. शी, and connected with शिवand श्वि)the male organ , penis RV. AV. VS. TS.

शेप m. a tail( cf. परु-च्छेप, शु-नः-शेप) RV. [ cf. Lat. cippus.]

"https://sa.wiktionary.org/w/index.php?title=शेप&oldid=343652" इत्यस्माद् प्रतिप्राप्तम्