सामग्री पर जाएँ

शेफ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफः, पुं, शिश्नः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १० । ७ । ३८ । “विकटाः काललम्बौष्ठा बृहच्छेफाण्ड- पिण्डकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफ¦ पु॰ न॰। शी--फन्।

१ शिश्ने अमरः

२ शयनकर्त्तरि त्रि॰। शुक्रपाते सति शेते शी--असि फुक् च शेफोऽत्र न॰
“गौर्लिङ्गं चिह्नशेफसोः” अमरः। शेफसशेफसी शेफशेपौ शेवश्चेति पञ्चशब्दास्तत्रार्थे तत्र पृषो॰ साधुतेतिभरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफ¦ m. (-फः) The penis. E. शी to sleep, फन् aff.: see the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफ m. (See. शफ, शिफा)= शेप, the male organ TS. ( v.l. ) MBh.

शेफ m. the scrotum( du. " the testicles ") AitBr.

"https://sa.wiktionary.org/w/index.php?title=शेफ&oldid=343709" इत्यस्माद् प्रतिप्राप्तम्