सामग्री पर जाएँ

शेफस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफः, [स्] क्ली, (शेते रेतःपातानन्तरमिति । शी + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा० ४ । २०० । इति असुन् । अत्र केचित् फ चेति पठन्ति इत्यतः फः ।) शिश्नः । इत्य- मरः ॥ शुकपाते सति शेते पतति इति शेफः । शीङ् धातोर्नाम्नीति फस्प्रत्ययः । शेफसशेपसी शेफशेपौ शैवश्चेति पञ्च रूपाणि भवन्तीत्या चार्य्याः । इति भरतः ॥ (यथा, बृहत्सहि तायाम् । ६८ । ८ । “ऋजुवृत्तशेफसो लगुशिरालशिश्नाश्च धनवन्तः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफस् नपुं।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

2।6।76।1।6

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफस्¦ n. (-फः) The penis. E. शी to sleep, (semine effuso,) असुन् aff., and फुट् augment; also with पुट् augment, शेपस्, and with a final vowel, शेफ or शेप; again, व being substituted for प, शेव |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेफस् n. the male organ Sus3r. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=शेफस्&oldid=343719" इत्यस्माद् प्रतिप्राप्तम्