शेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवः, पुं, (शेते रेतःपातानन्तरमिति । शी + “इण् शीङ्भ्यां वन् ।” उणा० १ । १५२ । इति वन् । मेढ्रः । अहिः । उन्नते, त्रि । इत्युणादिकोषः ॥ (क्ली, सुखम् । इति निघण्टुः । ३ । ६ ॥ त्रि, सुखकरम् । यथा, ऋग्वेदे । १ । ५८ । ६ । “मित्रं न शेवं दिव्याय जन्मने ॥” “मित्रं न शेवं यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेव¦ पु॰ शुक्रपाते सति शेते शी--अन्। पुंचिह्ने

२ उन्नते

३ अहौ च उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेव¦ m. (-वः)
1. The penis.
2. A snake.
3. Heighth, elevation.
4. Happi- ness. n. (-वं)
1. The penis.
2. Happiness. Ind. (-वम्) Hail, homage, a term of exclamation or salutation addressed to the deities. E. शीङ् to sleep, Una4di aff. वन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवः [śēvḥ], [शुक्रपाते सति शेते, शी-वन् Uṇ.1.152,154]

The penis.

A snake.

Height, elevation.

Wealth, treasure.

An epithet of Agni.

Of Soma.

वम् The penis (also शेवा).

Hail ! (exclamation addressed to deities).

Comp. धिः a valuable treasure; जानाम्यहं शेवधिरित्य- नित्यम् Kaṭh.2.1; विद्या ब्राह्मणमेत्याह शेवधिस्ते$स्मि रक्ष माम् Ms.2.144; सर्वे कामाः शेवधिर्जीवितं वा स्त्रीणां भर्ता धर्मदाराश्च पुंसाम् Māl.6.18; नाशेवधिर्बन्धुषु नाप्यदाता Bu. Ch.2.11.

one of the 9 treasures of Kubera.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेव mfn. (prob. fr. श्वि, and connected with शवस्and शिव)dear , precious RV. AV.

शेव m. (only L. )the male organ(See. शेप)

शेव m. a serpent

शेव m. a fish

शेव m. height , elevation

शेव m. treasure , wealth

शेव m. N. of अग्नि

शेव n. prosperity , happiness W.

शेव n. hail , homage (an exclamation or salutation addressed to the deities) ib.

"https://sa.wiktionary.org/w/index.php?title=शेव&oldid=343813" इत्यस्माद् प्रतिप्राप्तम्