शेवधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवधिः, पुं, (शेवं सुखं धीयतेऽस्मिन्निति । धा + कः ।) निधिः । इत्यमरः ॥ (यथा, मनुः । २ । ११४ । “विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथास्यां वीर्य्यवत्तमा ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवधि पुं।

सामान्यनिधिः

समानार्थक:निधि,शेवधि,शङ्ख

1।1।71।2।2

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

सम्बन्धि1 : कुबेरः

 : विशेषनिधिः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवधि¦ पु॰ शेः धनादिमोहस्तस्य अवधिः।
“पद्मोऽस्त्रियांमहापद्मः शङ्खोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्च नि-धयो नव शेवधि” इत्युक्ते नवपिधे निधौ अमरटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवधि¦ m. (-धिः) A treasure as belonging to KUVE4RA, a Nid'hi or substance of extraordinary rarity and value, possessed only by the god of wealth. E. शेव happiness, धा to have, कि aff.; or शे in future, अवधि boundary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवधि/ शेव--धि m. ( L. also n. )" treasure-receptacle " , wealth , treasure , jewel RV. etc.

शेवधि/ शेव--धि m. treasury , an inexhaustible quantity (of good or evil) Sin6ha7s.

शेवधि/ शेव--धि m. one of the nine treasures of कुबेरMW.

"https://sa.wiktionary.org/w/index.php?title=शेवधि&oldid=343823" इत्यस्माद् प्रतिप्राप्तम्