शेवल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवलम्, क्ली, शैवालम् । इति शब्दरत्नावली ॥ (मनुष्यनाम । इति पाणिनिः । ५ । ३ । ८४ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवल¦ n. (-लं)
1. An aquatic plant, (Vallisneria octandra:) see the next.
2. The green moss-like substance that grows on the surface of water.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवलम् [śēvalam], [शी-विच् तथा भूतः सन् वलते वल्-अच् Tv.]

The green moss-like substance growing on the surface of water.

A kind of plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेवल mfn. (1. शी)slimy(?) AV. i , 11 , 4

शेवल m. (?) in comp. forming proper names Pa1n2. 5-3 , 84

शेवल n. (See. शैवल)Blyxa Octandra L.

"https://sa.wiktionary.org/w/index.php?title=शेवल&oldid=343835" इत्यस्माद् प्रतिप्राप्तम्