सामग्री पर जाएँ

शैम्ब्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैम्ब्य mfn. (fr. शिम्ब)relating or belonging to leguminous plants (such as pulse etc. ) Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=शैम्ब्य&oldid=344569" इत्यस्माद् प्रतिप्राप्तम्