शैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलम्, क्ली, (शिलाया भवम् । शिला + अण् ।) शैलेयम् । तार्क्ष्यशैलम् । इति मेदिनी ॥ शिला- लतु । इति राजनिर्घण्टः ॥

शैलः, पुं, (शिलाः सन्त्यत्रेति । शिला + ज्योत्स्ना- दित्वादण् ।) पर्व्वतः । इत्यमरः ॥ (यथा, रघुः । ४ । ७१ । “ततो गौरीगुरु शैलमारुरोहाश्वसाधनः । वर्द्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥” शिलासम्बन्धिनि, त्रि । यथा, भागवते । ११ । २७ । १२ । “शैलीदारुमयी लौही लेप्या लेख्या च सैकती मनोमयी दारुमयी प्रतिमाष्टविधा स्मृता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।6

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल¦ न॰ शिलायां भवः अण्।

१ शैलेये गन्धद्रव्यभेदे।

२ तार्क्ष्यशैले मेदि॰।

३ शिलाजतुनि च राजनि॰। शिलाःसन्त्यस्य प्रज्ञा॰ अण्।

४ पर्वते पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल¦ mfn. (-लः-ली-लं)
1. Mountainous, mountaineer, &c.
2. Stony, rocky. m. (-लः) A mountain. n. (-लं)
1. Bitumen.
2. Storax.
3. A sort of collyrium: see रसाञ्जन। f. (-ली)
1. A concise interpretation of a grammatical aphorism.
2. A mode of interpretation.
3. Course, conduct. E. शिला a rock, a stone, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल [śaila], a. (-ली f.) [शिलाः सन्त्यस्य प्रज्ञा˚ अण्] Rocky, craggy, stony; शैलनीव च दृश्यन्ते Mb.5.1.11; शैली दारुमयी लौही... प्रतिमाष्टविधा स्मृता Bhāg.11.27.12.

Stone-like, rigid.

लः A mountain, hill; शैले शैले न मणिक्यं मौक्तिकं न गजे गजे Chāṇ.55; शैलौ मलयदुर्दुरौ R.4.51.

A dike, dam.

A rock, big stone.

लम् Borax, benzoin.

Bitumen.

A kind of collyrium.

A heap of stones; तेनाभि- पतिता दावं शैलेन महता भृशम् Mb.1.227.52. -Comp. -अंशः N. of a country. -अग्रम् the peak of a mountain.

अटः a mountaineer, a barbarian.

an attendant on an idol.

a lion.

a crystal. -अधिपः, -अधिराजः, -इन्द्रः, -पतिः, -राजः epithets of the Himālaya.

a fragrant resinous substance. -इन्द्रस्थः the birch tree. -कटकः the side or slope of a mountain.-गन्धम् a kind of sandal. -गुरु a. as heavy as a mountain. (-रुः) N. of the Himālaya.

bitumen. -जनः a mountaineer; स्थिता कथं शैलजनाशुगे धृतिः Ki.14.1. -जा, -तनया, -पुत्री, -सुता epithets of Pārvatī; अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये K. P.1; Ku. 3.68. -धन्वन् m. an epithet of Śiva. -धरः an epithet of Kṛiṣṇa. -निर्यासः benzoin. -पतिः the Himālaya.-पत्रः the Bilva tree. -पुष्पम् bitumen. -बीजम् the marking-nut plant. -भित्तिः f. an instrument for cutting stones, a stone-cutter's chisel. -रन्ध्रम् a cave, cavern.-शिबिरम् the ocean. -संभूतम् red chalk. -सार a. as strong as a mountain, firm as a rock; चिरनियमकृशो$पि शैलसारः Ki.1.14. -सेतुः a stone-bridge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल mf( ई)n. (fr. शिला)made of stone , stony , rocky MBh. Hariv. etc.

शैल mf( ई)n. stone-like , rigid (with आसनn. a partic. manner of sitting) Cat.

शैल m. ( ifc. f( आ). )a rock , crag , hill , mountain (there are seven [or , accord , to some , eight] mythical mountain ranges separating the divisions of the earth , viz. निषध, हेम-कूट, नील, श्वेत, शृन्३गिन्, माल्यवत्, गन्ध-मादनVP. ) Mn. MBh. etc.

शैल m. N. of the number " seven " Gan2it.

शैल m. a dike MW.

शैल n. (only L. )benzoin or storax

शैल n. bitumen

शैल n. a sort of collyrium.

"https://sa.wiktionary.org/w/index.php?title=शैल&oldid=505021" इत्यस्माद् प्रतिप्राप्तम्