सामग्री पर जाएँ

शैलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलः, पुं, (शिलाः सन्त्यत्रेति । शिला + ज्योत्स्ना- दित्वादण् ।) पर्व्वतः । इत्यमरः ॥ (यथा, रघुः । ४ । ७१ । “ततो गौरीगुरु शैलमारुरोहाश्वसाधनः । वर्द्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥” शिलासम्बन्धिनि, त्रि । यथा, भागवते । ११ । २७ । १२ । “शैलीदारुमयी लौही लेप्या लेख्या च सैकती मनोमयी दारुमयी प्रतिमाष्टविधा स्मृता ॥”)

"https://sa.wiktionary.org/w/index.php?title=शैलः&oldid=172027" इत्यस्माद् प्रतिप्राप्तम्