शैली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैली, स्त्री, (शीलस्येयमिति । शील + अण् । ङीष् ।) सङ्केतः । यथा, -- “प्रज्ञप्तिः परिभाषा शैली सङ्केतसमयकाराश्च ।” इति त्रिकाण्डशेषः ॥ आचार्य्याणामियं शैली यत् सामान्येनाभिधाय विशेषेण विवृणोति । इति मुग्धबोधटीकायां दुर्गादासः ॥ (शिलाप्रतिमा । यथा, रामा- यणे । १ । ६४ । १२ । “यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् । दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैली¦ स्त्री॰ शीलमेव स्वार्थे ष्यञ् ङीपि यलोपः।

१ चारित्रे

२ सङ्केतभेदे च त्रिका॰
“आचार्य्याणामियं शैली यत्-सामान्येनाभिधाय विशेषेण विवृणोतीति” प्राञ्चः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैली [śailī], [शीलमेव स्वार्थे ष्यञ् डीपि यलोपः]

A short explanation of a grammatical aphorism.

A mode of expression or interpretation; प्रायेणाचार्याणामियं शैली यत् स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति । Kull. on Ms.1.4; आचार्याणामियं शैली यत् सामान्येनाभिधाय विशेषेण विवृणोति ।

Behaviour, manner of acting, conduct, course.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैली f. See. below

शैली f. (for 2. See. col. 2) hardness , stoniness W. (See. शैल्य).

शैली f. (fr. शील; for 1. See. col. 1) habit , custom , manner of acting or living , practice , usage Ka1v. Katha1s.

शैली f. a special or particular interpretation ( esp. a concise explanation of a grammatical aphorism) L.

"https://sa.wiktionary.org/w/index.php?title=शैली&oldid=505022" इत्यस्माद् प्रतिप्राप्तम्