शैवाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवालम्, क्ली, (शी + बाहुलकात् वालञ् ।) जलजद्रव्यविशेषः । शेयाला इति भाषा । (यथा, महाभारते । ४ । ६० । १७ । “प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् । केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम् ॥”) तत्पर्य्यायः । जलनीली २ शैवलः ३ । इत्यमरः ॥ शेपालम् ४ शेवलम् ५ शीवलम् ६ शेपालः ७ जलनीलिका ८ । इति वाचस्पतिः ॥ जल- नीलः ९ । इति मुकुटादयः । इति भरतः ॥ सैवालम् १० शेबालम् ११ वारिचामरः १२ शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५ अम्बुतालम् १६ । इति शब्दरत्नावली ॥ अरकः १७ जलकेशः १८ कावारम् १९ । इति हारावली ॥ जलजम् २० । अस्य गुणाः । शीतलत्वम् । स्निग्धत्वम् । सन्तापव्रणनाशि- त्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल नपुं।

शेवालः

समानार्थक:जलनीली,शैवाल,शैवल

1।10।38।2।2

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल¦ न॰ शी--बालञ्। (शेओयाला) जलजाते पूदार्थभेदेअमरः। अस्य पृषो॰ दन्त्यादित्वमपि
“सैवालकाङ्कु-रलतामधुना बिभत्ति” इति श्लेषात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल¦ m. (-लः) An aquatic plant, (Vallisneria octandra.) E. शी to sleep, (on the water,) वालञ् aff., शेवाल and अण् pleonasm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल [śaivāla], See शैवल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवाल n. the शैवलplant MBh. Hariv. etc.

शैवाल m. N. of a mountain Ma1rkP.

शैवाल m. ( pl. )of a people MBh. VP.

"https://sa.wiktionary.org/w/index.php?title=शैवाल&oldid=345608" इत्यस्माद् प्रतिप्राप्तम्